वांछित मन्त्र चुनें

न तम॑ग्ने॒ अरा॑तयो॒ मर्तं॑ युवन्त रा॒यः । यं त्राय॑से दा॒श्वांस॑म् ॥

अंग्रेज़ी लिप्यंतरण

na tam agne arātayo martaṁ yuvanta rāyaḥ | yaṁ trāyase dāśvāṁsam ||

पद पाठ

न । तम् । अ॒ग्ने॒ । अरा॑तयः । मर्त॑म् । यु॒व॒न्त॒ । रा॒यः । यम् । त्राय॑से । दा॒श्वांस॑म् ॥ ८.७१.४

ऋग्वेद » मण्डल:8» सूक्त:71» मन्त्र:4 | अष्टक:6» अध्याय:5» वर्ग:11» मन्त्र:4 | मण्डल:8» अनुवाक:8» मन्त्र:4


बार पढ़ा गया

शिव शंकर शर्मा

इस सूक्त में अग्नि नाम से परमात्मा की स्तुति की जाती है।

पदार्थान्वयभाषाः - (अग्ने) हे सर्वाधार हे सर्वशक्ते जगन्नियन्ता ईश ! (त्वम्) तू (महोभिः) स्वकीया महती शक्तियों के द्वारा (विश्वस्याः) समस्त (अरातेः) शत्रुता दीनता और मानसिक मलीनता आदि से (नः) हमको (पाहि) बचा (उत) और (मर्त्यस्य) मनुष्य के द्वेष, ईर्ष्या और द्रोह आदिकों से भी हमको बचा ॥१॥
भावार्थभाषाः - इससे यह शिक्षा देते हैं कि तुम प्रथम निष्कारण शत्रुता न करो। केवल मनुष्यता क्या है, इस पर पूर्ण विचार कर इसका प्रचार करो। अपने अन्तःकरण से सर्वथा हिंसाभाव निकाल दो ॥१॥
बार पढ़ा गया

शिव शंकर शर्मा

अस्मिन् सूक्तेऽग्निनाम्ना परमात्मा स्तूयते।

पदार्थान्वयभाषाः - हे अग्ने=सर्वाधार ! सर्वशक्ते ! त्वं+महोभिः=महतीभिः शक्तिभिः। नोऽस्मान्। विश्वस्याः=सर्वस्याः। अरातेः=शत्रुताया दीनताया मानसिकमलीनताप्रभृतिभ्यः। पाहि। उत+मर्त्यस्य। द्विषः=द्वेषाद् इर्ष्याया द्रोहादिभ्यश्चास्मान् पाहि ॥१॥